Dvādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वादशोऽधिकारः

dvādaśo'dhikāraḥ

dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ|
prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ|
prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ
kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca||1||

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṃśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṃ vṛddhiṃ gacchati na kṣayaṃ|

dharma nairarthakyasārthakye ślokadvayaṃ|
dharmo naiva ca deśito bhagavatā pratyātmavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṃ dharmatāṃ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||

tatra buddhā ajagaropamāsteṣāṃ svaśānti[śānte?]rāsyapuṭaṃ dharmakāyaḥ| viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ| sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt|

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|
dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||

tasmānna nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt| na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṃ janatākarṣaṇāt| yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati| śeṣaṃ gatārtham|

deśanāvibhāge ślokaḥ|
āgamato adhigamato vibhutvato deśanāgrasatvānāṃ|
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi.............||4||

tatra vibhutvato yā mahābhūmipraviṣṭānāṃ| sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati| śeṣaṃ gatārtham|

deśanāsaṃpatau ślokadvayaṃ|
viṣadā saṃdehajahā ādeyā tattvadarśikā dvividhā|
saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ||5||

ayaṃ catuṣkārthanirdeśena ślokaḥ| yaduktaṃ brahmaparipṛcchāyāṃ| catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca| ekena hi bāhuśrutyādviṣadā deśanā bhavati| dvitīyena mahāprājñatvāt| saṃśayajahā pareṣāṃ saṃśayacchedāt|

tṛtīyenānavadyakarmattvādādeyā| caturthena tattvadarśikā dvividhā saṃkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyām|

madhurā madavyapetā na ca khinnā deśanāgrasattvānāṃ|
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt| madavyapetā stutau siddhau vā madānanugamanāt| akhinnā akilāsikatvāt| sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ| citrā apunaruktatvāt| yuktā pramāṇāviruddhatvāt| gamikāpratītapadavyañjanatvāt| nirāmiṣā prasannādhikārānadhi[rthi]katvāt| sarvatragā yānatrayagatatvāt|

vāksaṃpattau ślokaḥ|
adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|
[yathārhānāmiṣācaiva pramitā viṣadā tathā]||7||

adīnā paurī parṣatpūraṇāt| madhurā valguḥ| sūktā vispaṣṭā sunirūktākṣaratvāt| pratītā vijñeyā pratītābhidhānatvāt| yathārhā śravaṇīyā vineyānurūpatvāt| anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke]| pratatā[pramitā] apratikūlā parimitāyāmakhedāt| viṣadā aparyāttā|

vyañjanasaṃpattau ślokadvayaṃ|
uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|
prātītyādyāthārhānnairyāṇyādānukūlyatvāt||8||

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena| sahitairnirdeśāduddeśāvirodhena| yānānulomanādānulomikairyānatrayāvirodhena| ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā| prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt| yāthārhātpratirūpairvineyānurūpatayā| nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā| ānukūlyānnipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt|

vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ|
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ||9||

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā| punaraparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ| tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt| mṛdukā dṛṣṭa eva dharme sukhasaṃsparśatvāt| manojñā svarthatvāt| manoramā suvyañjanatvāt| śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt| vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt| prabhāsvarā pratītapadavyañjanatvāt| valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt| śravaṇīyā pratipattinairyāṇikatvāt| anantā[anelā] sarvaparapravādibhiranāchedyatvāt| kalā rañjikatvāt| vinītā rāgādipratipakṣatvāt| akarkaśā śikṣāprajñaptisukhopāyatvāt| aparūṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt| suvinītā yānatrayanayopadeśikatvāt| karṇasukhā vikṣepapratipakṣatvāt| kāyaprahṇādanakarī samādhyābāhakatvāt| cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt| hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt| prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt| niḥparidāhā pratipattāvavipratisāratvāt| ājñeyā saṃpannaśrutamayajñānāśrayatvāt| vijñeyā saṃpannacintāmayajñānāśrayatvāt| viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt| premaṇīyā 'nuprāptasvakārthānāṃ premakaratvāt| abhinandanīyā 'nanuprāptasvakārthānāṃ spṛhaṇīyatvāt| ājñāpanīyā acintyadharmasamyagdarśikatvāt| vijñāpanīyā cintyadharmasamyagdeśikatvāt| yuktā pramāṇāvirūddhatvāt| sahitā yathārhavineyadeśikatvāt| punarūktadoṣajahā avandhyatvāt| siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt| nāgasvaraśabdā udāratvāt| meghasvaraghoṣā gambhīratvāt| nāgendrarutā ādeyatvāt| kinnarasaṃgītighoṣā madhuratvāt| kalaviṅkasvararūtaravitā'bhī[tī]kṣṇabhaṅguratvāt| brahmasvararutaravitā dūraṃgamatvāt| jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamamaṅgalatvāt| devendramadhuranirghoṣā anatikramaṇīyatvāt| dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt| anunnatā stutyasaṃkliṣṭatvāt| anavanatā nindā'saṃkliṣṭatvāt| sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt| apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt| avikalā vineyakṛtyasarvakālapratyupasthitatvāt| alīnā lābhasatkārāniśritatvāt| adīnā sāvadyāpagatvāt| pramuditā akheditvāt| prasṛtā sarvavidyāsthānakauśalyānugatatvāt| akhilā[sakhilā] sattvānāṃ tatsakalārthasaṃpādakatvāt| saritā prabandhānupacchinnatvāt| lalitā vicitrākārapratyupasthānatvāt| sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt| sarvasattvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt| aninditā yathāpratijñatvāt| acañcalā āgamitakālaprayuktatvāt| acapalā atvaramāṇavihitatvāt| sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt| sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt|

deśanāmāhātmye catvāraḥ ślokāḥ|
vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ|
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||

ākhyāti vācā| prajñāpayati padaiḥ suyuktaiḥ| prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ| uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārthaṃ| deśayatyuddhaṭitajñeṣu| saṃprakāśayati vipañcitajñeṣu|

śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ|
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||

śuddhā trimaṇḍaleneti| yena ca deśayati vācā padaiśca| yathā coddeśādiprakāraiḥ| yeṣu coddhaṭitavipañcitajñeṣu| eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam|

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|
saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||

te punaraṣṭau doṣāḥ| kauśīdyamanavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayaśyetyarthaḥ|

khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi|
tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati||13||

khedo yenābhīkṣṇaṃ na deśayet| matsaritvaṃ [matsaritvaṃ] cākṛtsnaprakāśanāt| arthasaṃpattau ślokadvayaṃ|
kalyāṇo dharmo'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ|
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||

paraisādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam|
svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate||15||

caturguṇabrahmacaryasaṃprakāśako dharmaḥ| ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt| tatra bhaktiradhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ yuktinidhyānācchakyaprāptitāṃ viditvā| buddhiḥ samāhitacittasya yathābhūtajñānaṃ| dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt| sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt| caturguṇaṃ brahmacaryam| kevalaṃ paraisādhāraṇātvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt| pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt| paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇām|

abhisaṃdhivibhāge ślokadvayam|
avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ|
pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi||16||

śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā|
abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ||17||

caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ| avatāraṇābhisaṃdhirlakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmanābhisaṃdhiśca| tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ| śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt| lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt| pratipakṣābhisaṃdhirdoṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣāsānuśaṃse[saṃ] gāthādvayaṃ vakṣyati| pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyo yathāha|

asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṃkliṣṭā labhante bodhimuttamāṃ|| iti|

ayamatrābhisaṃdhiḥ| asāre sāramataya ityavikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ| viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ| kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṃ parikliṣṭāḥ|

abhiprāyavibhāge ślokaḥ|
samatā 'rthāntare jñeyastathā kālāntare punaḥ|
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||

caturvidho 'bhiprāyaḥ| sata[ma]tābhiprāyo yadāha| ahameva sa tasminsamaye vipaśvī samyaksaṃbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt| arthāntarābhiprāyo yadāha| niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt| kālantarābhiprāyo yadāha| ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ| pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayamupādāyāha|

buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa|
rāge māne caritaṃ kaukṛtyaṃ cāniyatabhedaḥ||19||

sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā|
sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati||20||

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|
sa hi daśavidhamanuśaṃsaṃ labhate sattvottamo dhīmān||21||

kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle|
janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra||22||

buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya|
adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca||23||

buddhe dharme 'vajñeti pañca gāthāḥ| tatrāniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ| agrayānasaṃbhāṣā yā mahāyānadeśanā| buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā| ahameva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvamiti| dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā| iyato gaṃgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti| kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā| ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti| vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti| alpamātrasaṃtuṣṭyāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān| rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān buddhakṣetravibhūtiṃ varṇayati| mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati| kaukṛtyāvaraṇasya pratipakṣasaṃbhāṣā| ye buddhabodhisattveṣva[ṣvapa]kāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti| aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā| mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca| kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ| dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca| dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ|

deśanānuśaṃseślokaḥ|
iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||

pañcabhiḥ kāraṇaiḥ sukathikatvaṃ| sūryavatpratapanaṃ cānuśaṃsaḥ| lokāvarjanato bahumatatvāt| pañca kāraṇāni sukathikatvasya yenāviparītaṃ darśayati abhīkṣṇaṃ nirāmiṣacitta ādeyavākyavineyānurūpaṃ ca|

|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ||